bhairav kavach - An Overview

Wiki Article

ॐ पातु नित्र्यां सिरसी पातु हृीं काँटादेशके

ಶೃಂಗಿಮಕರವಜ್ರೇಷು ಜ್ವರಾದಿವ್ಯಾಧಿವಹ್ನಿಷು

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

ಧ್ಯಾಯೇನ್ನೀಲಾದ್ರಿಕಾಂತಂ ಶಶಿಶಕಲಧರಂ ಮುಂಡಮಾಲಂ ಮಹೇಶಂ

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

೧೫

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा । 

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं

मालिनी पुत्रकः पातु click here पशूनश्वान् गंजास्तथा ॥

Report this wiki page